Hanuman Chalisa in English

dohā

śrī guru charaṇa saroja raja nijamana mukura sudhāri |
varaṇau raghuvara vimalayaśa jo dāyaka phalachāri ‖
buddhihīna tanujānikai sumirau pavana kumāra |
bala buddhi vidyā dehu mohi harahu kaleśa vikāra ‖

dhyānam

gośhpadīkṛta vārāśiṃ maśakīkṛta rākśhasam |
rāmāyaṇa mahāmālā ratnaṃ vande-(a)nilātmajam ‖
yatra yatra raghunātha kīrtanaṃ tatra tatra kṛtamastakāñjalim |
bhāśhpavāri paripūrṇa lochanaṃ mārutiṃ namata rākśhasāntakam ‖

chaupāī

jaya hanumāna jJṇāna guṇa sāgara |
jaya kapīśa tihu loka ujāgara ‖ 1 ‖

rāmadūta atulita baladhāmā |
añjani putra pavanasuta nāmā ‖ 2 ‖

mahāvīra vikrama bajaraṅgī |
kumati nivāra sumati ke saṅgī ‖3 ‖

kañchana varaṇa virāja suveśā |
kānana kuṇḍala kuñchita keśā ‖ 4 ‖

hāthavajra au dhvajā virājai |
kānthe mūñja janevū sājai ‖ 5‖

śaṅkara suvana kesarī nandana |
teja pratāpa mahājaga vandana ‖ 6 ‖

vidyāvāna guṇī ati chātura |
rāma kāja karive ko ātura ‖ 7 ‖

prabhu charitra sunive ko rasiyā |
rāmalakhana sītā mana basiyā ‖ 8‖

sūkśhma rūpadhari siyahi dikhāvā |
vikaṭa rūpadhari laṅka jalāvā ‖ 9 ‖

bhīma rūpadhari asura saṃhāre |
rāmachandra ke kāja saṃvāre ‖ 10 ‖

lāya sañjīvana lakhana jiyāye |
śrī raghuvīra haraśhi uralāye ‖ 11 ‖

raghupati kīnhī bahuta baḍāyī |
tuma mama priya bharata sama bhāyī ‖ 12 ‖

sahasra vadana tumharo yaśagāvai |
asa kahi śrīpati kaṇṭha lagāvai ‖ 13 ‖

sanakādika brahmādi munīśā |
nārada śārada sahita ahīśā ‖ 14 ‖

yama kubera digapāla jahāṃ te |
kavi kovida kahi sake kahāṃ te ‖ 15 ‖

tuma upakāra sugrīvahi kīnhā |
rāma milāya rājapada dīnhā ‖ 16 ‖

tumharo mantra vibhīśhaṇa mānā |
laṅkeśvara bhaye saba jaga jānā ‖ 17 ‖

yuga sahasra yojana para bhānū |
līlyo tāhi madhura phala jānū ‖ 18 ‖

prabhu mudrikā meli mukha māhī |
jaladhi lāṅghi gaye acharaja nāhī ‖ 19 ‖

durgama kāja jagata ke jete |
sugama anugraha tumhare tete ‖ 20 ‖

rāma duāre tuma rakhavāre |
hota na ājJṇā binu paisāre ‖ 21 ‖

saba sukha lahai tumhārī śaraṇā |
tuma rakśhaka kāhū ko ḍara nā ‖ 22 ‖

āpana teja samhāro āpai |
tīnoṃ loka hāṅka te kāmpai ‖ 23 ‖

bhūta piśācha nikaṭa nahi āvai |
mahavīra jaba nāma sunāvai ‖ 24 ‖

nāsai roga harai saba pīrā |
japata nirantara hanumata vīrā ‖ 25 ‖

saṅkaṭa se hanumāna Chuḍāvai |
mana krama vachana dhyāna jo lāvai ‖ 26 ‖

saba para rāma tapasvī rājā |
tinake kāja sakala tuma sājā ‖ 27 ‖

aura manoradha jo koyi lāvai |
tāsu amita jīvana phala pāvai ‖ 28 ‖

chāro yuga pratāpa tumhārā |
hai prasiddha jagata ujiyārā ‖ 29 ‖

sādhu santa ke tuma rakhavāre |
asura nikandana rāma dulāre ‖ 30 ‖

aśhṭhasiddhi nava nidhi ke dātā |
asa vara dīnha jānakī mātā ‖ 31 ‖

rāma rasāyana tumhāre pāsā |
sadā raho raghupati ke dāsā ‖ 32 ‖

tumhare bhajana rāmako pāvai |
janma janma ke dukha bisarāvai ‖ 33 ‖

anta kāla raghupati purajāyī |
jahāṃ janma haribhakta kahāyī ‖ 34 ‖

aura devatā chitta na dharayī |
hanumata seyi sarva sukha karayī ‖ 35 ‖

saṅkaṭa ka(ha)ṭai miṭai saba pīrā |
jo sumirai hanumata bala vīrā ‖ 36 ‖

jai jai jai hanumāna gosāyī |
kṛpā karahu gurudeva kī nāyī ‖ 37 ‖

jo śata vāra pāṭha kara koyī |
Chūṭahi bandi mahā sukha hoyī ‖ 38 ‖

jo yaha paḍai hanumāna chālīsā |
hoya siddhi sākhī gaurīśā ‖ 39 ‖

tulasīdāsa sadā hari cherā |
kījai nātha hṛdaya maha ḍerā ‖ 40 ‖

dohā

pavana tanaya saṅkaṭa haraṇa – maṅgalda mūrati rūp |
rāma lakhana sītā sahita – hṛdaya basahu surabhūp ‖
siyāvara rāmachandrakī jaya | pavanasuta hanumānakī jaya | bolo bhāyī saba santanakī jaya |

Hanuman Chalisa In different languages: English, Hindi, Bengali, Kannada, Gujarati, Oriya, Marathi, Tamil.